B 150-7 Śivatāṇḍavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 150/7
Title: Śivatāṇḍavatantra
Dimensions: 27 x 12 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/219
Remarks:


Reel No. B 150/7

Inventory No. 66977

Title Śivatāṇḍavatantra

Remarks the text is with the commentary

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/219

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīdakṣIṇāmūrttaye namaḥ

śrīdakṣIṇāmūrtiprabhuṃ praṇamya tadīritaśrīśivatāṃḍavāyā yaṃtrāvalīm aṃkamayīṃ punas tāṃ vyākurmahe sajjanaraṃjanāya 1 (fol. 1v1–2)

Beginning of the commentary

śrīgaṇeśāya namaḥ

śrīdakṣIṇāmūrttir uvāca

atha deveśi vakṣāmi maramādbhutakāraṇaṃ
yan na kasya cidākhyātaṃ tat te vakṣāmi sāṃprataṃ 1

śṛṇuṣekamanāṃ kāṃte maṃtramāṃgagāmini
navyavastuparijñānaṃ pṛthak pṛthak yathā tatahā 2 (fol. 7r4–5)

End of the root text

kaṃṭhe vā vāmavāhau vā, hṛdaye murdhni dhārayet
dhāraṇāj jāyate saukhyaṃ raudraṃ glānivināśanaṃ 57

aghorāj jāyate devi nigrahānugrahakramaḥ
yathā tu dhāryate devi yaṃtrarājaṃ sureśvari 58

idaṃ yantra (!) mama hitaṃ hopanīyaṃ tu sarvadā ||    || 59 || (fol. 43r5–7)

End of the commentart

atha catuḥ paṃcāśattamaṃ dhūmralocanādaivāyaṃ kalpoktaphaladaṃ kaṃthe vāmavāhau hṛdi murddhni vā dhāryam asya nyāsam āha ṣoḍaśe iti || (fol. 43v1, 8)

Colophon of the root text

iti raudrāghorayaṃtraṃ 45 || (fol. 43v7)

Colophon of the commentary

|| śrīdakṣIṇāmūrttaye namaḥ ||    || gurūbhyo namaḥ || (fol. 43v8)

Microfilm Details

Reel No. B 150/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005